Suktams

Suktams

NARAYANA SUKTAM
नारायण सूक्तं ॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । तॆ॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॓ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

oṃ saha nā’vavatu | saha nau’ bhunaktu | saha vīrya’ṃ karavāvahai | tejasvināvadhī’tamastu mā vi’dviṣāvahai” || oṃ śāṃtiḥ śāṃtiḥ śānti’ḥ ||

May Brahman protect us both together, May He nourish us both together. May we both work together with great energy? May our study be vigorous and effective.

ॐ ॥ स॒ह॒स्र॒शीर्॑षं दॆ॒वं॒ वि॒श्वाक्षं॑ वि॒श्वशं॑भुवम् । विश्वं॑ ना॒राय॑णं दॆ॒व॒म॒क्षरं॑ पर॒मं पदम् । वि॒श्वतः॒ पर॑मान्नि॒त्यं॒ वि॒श्वं ना॑राय॒णग्ं ह॑रिम् ।
विश्व॑मॆ॒वॆदं पुरु॑ष॒-स्तद्विश्व-मुप॑जीवति ॥ २ ॥

Sri Sarada Devi Bhajans, Hymns

Sri Sarada Devi Bhajans, Hymns

SRI SARADADEVI ASTOTTARANAMA

श्री शारदादेव्यष्टोत्तरशतनाम ॥

१. ॐ रामचान्द्रात्मजै नमः
२. ॐ देव्यै नमः
३. ॐ श्यामामात्रे नमः
४. ॐ सरसवत्यै नमः
५. ॐ कर्मातीतायै नमः
६. ॐ ष्वयम्जातायै नमः
७. ॐ जगत्त्राय–सुखैषिन्यै नमः
८. ॐ शारदामणि–संनाम्न्यै नमः
९. ॐ दयार्द्र–हृद्दयायै नमः
10. ॐ सत्यै नमः
1. Om Raamacandraatmajai namah
2. Om Devyai namah
3. Om Shyaamaa –maatre namah
4. Om Saraswatyai namah
5. Om Kamaateetaayai namah
6. Om Swayamjaataayai namah
7. Om Jagattraya – sukhaishinyai namah
8. Om Shaaradaamani – sannaamnai namah
9. Om Dayaardra – hriddayaayai namah
10. Om Satyai namah

Sri Ramakrishna Hymns

Sri Ramakrishna Hymns

VISHNU SOOKTAM
विष्णु सूक्तं ॥

ॐ विष्णॊ॒र्नुकं॑ वी॒र्या॑णि॒ प्रवॊ॑चं॒ यः पार्थि॑वानि विम॒मॆ राजाग्ं॑सि॒ यॊ अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑ विचक्रमा॒णस्त्रॆ॒धॊरु॑गा॒यॊ विष्णॊ॑र॒राट॑मसि॒ विष्णॊ॓ः पृ॒ष्ठम॑सि॒ विष्णॊः॒ श्नप्त्रॆ॓स्थॊ॒ विष्णॊ॒स्स्यूर॑सि॒ विष्णॊ॓र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वॆ त्वा ॥ १ ॥

oṃ viṣṇornuka’ṃ vīryā’ṇi pravo’caṃ yaḥ pārthi’vāni vimame rājāgṃ’si yo aska’bhāyadutta’ragṃ sadhastha’ṃ vicakramāṇastredhoru’gāyo viṣṇo’rarāṭa’masi viṣṇo” ḥ pṛṣṭhama’si viṣṇoḥ śnaptre” stho viṣṇossyūra’si viṣṇo” rdhruvama’si vaiṣṇavama’si viṣṇa’ve tvā ||

Sri Ramakrishna Bhajans

Sri Ramakrishna Bhajans

GAAHORE JAYA JAYA

गाहोरे जय जय ॥

गाहोरे जय जय रामकृष्ण नाम आजी ये शुभ-दिन मिलिए भक्त-जन, गाहो गाहो रामकृष्ण नाम

Gaahore jaya jaya Ramakrishna naam
Aaji ye shubha-dina miliye bhakta- jana,
Gaaho gaaho Ramakrishna naam

Sing, victory, victory to Ramakrishna name.
On this auspicious day, O devotees, join together to sing and sing Ramakrishna name.

रामकृष्ण नामे रामकृष्ण प्रेमे,मातिया उठुक धराधाम
गाहोरे जय जय

Ramakrishna naame Ramakrishna preme,
Maatiyaa uthuk dharaadhaam
Gaahore Jaya Jaya

Sri Rama Hymns

Sri Rama Hymns

SRI RAMA ASHTOTTARA SATA NAMAAVALI
श्री रामा अष्टोत्तरसत नामावलि ॥

ॐ श्रीरामाय नमः
ॐ रामभद्राय नमः
ॐ रामचन्द्राय नमः
ॐ शाश्वताय नमः
ॐ राजीवलोचनाय नमः
ॐ श्रीमते नमः
ॐ राजेन्द्राय नमः
ॐ रघुपुङ्गवाय नमः
ॐ जानकिवल्लभाय नमः
ॐ जैत्राय नमः ॥ १० ॥

oṃ śrīrāmāya namaḥ
oṃ rāmabhadrāya namaḥ
oṃ rāmacandrāya namaḥ
oṃ śāśvatāya namaḥ
oṃ rājīvalocanāya namaḥ
oṃ śrīmate namaḥ
oṃ rājendrāya namaḥ
oṃ raghupuṅgavāya namaḥ
oṃ jānakivallabhāya namaḥ
oṃ jaitrāya namaḥ

Sri Rama Bhajans

Sri Rama Bhajans

PAAYOGEE MAIMNE

पायोजी मैंने ॥

पायोजी मैंने राम-रतन धन पायो

Paayojee Maimne Raama-Ratana Dhana Paayo.

I have recieved a treasure of God's (Rama) name.

वस्तु अमुलख दी मेरे सतगुरू, किरपा कर अपनायो पायोजी मैंने

Vastu Amulakha Dee Mere Sataguroo, Kirapaa Kara Apanaayo. Paayojee Maimne

My true Guru (spiritual master) gave me this invaluable gift and gratefully, I accepted it.

जनम जनमकी पूंजी पाइ, जगमें सभी खोवायो, पायोजी मैंने

Janama Janamakee Poomjee Paai, Jagamem Sabhee Khovaayo, Paayojee Maimne

Sri Krishna Bhajans

Sri Krishna Bhajans

AANANDAACA KANDA

आनन्दाच कंद ॥

आनन्दाच कंद हरिला, देवकीनंदन पाहिला

Aanandaacha kanda harilaa, Devakee-nandana paahilaa

I saw Devaki’s child Hari, the source of bliss.

भक्ता साठी ठेऊन करकटी, भीमानिकटी राहिला

Bhaktaa saathee theuna karakatee, Bheemaa-nikatee raahilaa

He stands with his hands on his waist waiting for the devotees near the bank of the river Bheema.

कंसाभयाने वसुदेवाने, नन्दयशोदे वाहिला

Kamsa-bhayaane Vasudevaane, Nanda-yashode vaahilaa

Out of fear of Kamsa, Vasudev carried the child to Nanda and Yashoda

यज्ञ याग जप तपासि न भूले, ध्यान धारणे नाकले

Sri Ganesha Bhajans, Hymns

Sri Ganesha Bhajans, Hymns

SRI GANAPATYASHTOTTARASHATANAAMAश्री गणपत्यष्टोत्तरष्टनाम ॥

ॐ गजाननाय नमः
ॐ गणाध्यक्षाय नमः
ॐ विघ्नाराजाय नमः
ॐ विनायकाय नमः
ॐ द्त्वेमातुराय नमः
ॐ द्विमुखाय नमः
ॐ प्रमुखाय नमः
ॐ सुमुखाय नमः
ॐ कृतिनॆ नमः
ॐ सुप्रदीपाय नमः ॥ १० ॥

oṃ gajānanāya namaḥ
oṃ gaṇādhyakṣāya namaḥ
oṃ vighnārājāya namaḥ
oṃ vināyakāya namaḥ
oṃ dtvemāturāya namaḥ
oṃ dvimukhāya namaḥ
oṃ pramukhāya namaḥ
oṃ sumukhāya namaḥ
oṃ kṛtine namaḥ
oṃ supradīpāya namaḥ

Morning & Evening Vesper

Morning _ Evening Vesper

A MORNING MEDITATION CHANT
प्रातः स्मरामि ॥

प्रातः स्मरामि ह्रदि संस्फुरदात्मातत्त्वं
सच्चित्सुखं परमहंस गतिम् तुरियम्;
यत्स्वप्न जागर सुषुप्तंवैति नित्यं
तत्ब्रह्म निष्कलंहं न च भूतसंघः

Pratah smarami hrdi samsphuradatma-tattvam
Sacchit-sukham paramahamsa gatim turiyam;
Yat svapna jagara-susuptam-avaiti nityam
Tat brahma niskalam aham na ca bhuta sanghah.

I meditate in my heart at dawn on the luminous truth of the Atman, Existence-Knowledge-Bliss-Absolute, the goal of the highest yogis, whichever witnesses the state of waking, dream and deep sleep. I am that unchanging Brahman. I am not the body, that composite of matter.

Lord Vishnu Bhajans and Hymns

Lord Vishnu Bhajans and Hymns

NARAYANOPANISAT
॥ नारायणोपनिषत् ॥

ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ saha nāvavatu saha nau bhunaktu । saha vīryaṃ karavāvahai । tejasvināvadhītamastu । mā vidviṣāvahai ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति । नारायणात्प्राणो जायते । मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी । नारायणाद् ब्रह्मा जायते । नारायणाद् रुद्रो जायते । नारायणादिन्द्रो जायते । नारायणात्प्रजापतयः प्रजायन्ते ।
नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दासि ।