Suktams

NARAYANA SUKTAM
नारायण सूक्तं ॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । तॆ॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॓ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

oṃ saha nā’vavatu | saha nau’ bhunaktu | saha vīrya’ṃ karavāvahai | tejasvināvadhī’tamastu mā vi’dviṣāvahai” || oṃ śāṃtiḥ śāṃtiḥ śānti’ḥ ||

May Brahman protect us both together, May He nourish us both together. May we both work together with great energy? May our study be vigorous and effective.

ॐ ॥ स॒ह॒स्र॒शीर्॑षं दॆ॒वं॒ वि॒श्वाक्षं॑ वि॒श्वशं॑भुवम् । विश्वं॑ ना॒राय॑णं दॆ॒व॒म॒क्षरं॑ पर॒मं पदम् । वि॒श्वतः॒ पर॑मान्नि॒त्यं॒ वि॒श्वं ना॑राय॒णग्ं ह॑रिम् ।
विश्व॑मॆ॒वॆदं पुरु॑ष॒-स्तद्विश्व-मुप॑जीवति ॥ २ ॥

Posted in EBOOK.